Declension table of ?raṃhitavya

Deva

MasculineSingularDualPlural
Nominativeraṃhitavyaḥ raṃhitavyau raṃhitavyāḥ
Vocativeraṃhitavya raṃhitavyau raṃhitavyāḥ
Accusativeraṃhitavyam raṃhitavyau raṃhitavyān
Instrumentalraṃhitavyena raṃhitavyābhyām raṃhitavyaiḥ raṃhitavyebhiḥ
Dativeraṃhitavyāya raṃhitavyābhyām raṃhitavyebhyaḥ
Ablativeraṃhitavyāt raṃhitavyābhyām raṃhitavyebhyaḥ
Genitiveraṃhitavyasya raṃhitavyayoḥ raṃhitavyānām
Locativeraṃhitavye raṃhitavyayoḥ raṃhitavyeṣu

Compound raṃhitavya -

Adverb -raṃhitavyam -raṃhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria