Declension table of ?raṃhitavat

Deva

NeuterSingularDualPlural
Nominativeraṃhitavat raṃhitavantī raṃhitavatī raṃhitavanti
Vocativeraṃhitavat raṃhitavantī raṃhitavatī raṃhitavanti
Accusativeraṃhitavat raṃhitavantī raṃhitavatī raṃhitavanti
Instrumentalraṃhitavatā raṃhitavadbhyām raṃhitavadbhiḥ
Dativeraṃhitavate raṃhitavadbhyām raṃhitavadbhyaḥ
Ablativeraṃhitavataḥ raṃhitavadbhyām raṃhitavadbhyaḥ
Genitiveraṃhitavataḥ raṃhitavatoḥ raṃhitavatām
Locativeraṃhitavati raṃhitavatoḥ raṃhitavatsu

Adverb -raṃhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria