Declension table of ?raṃhitavat

Deva

MasculineSingularDualPlural
Nominativeraṃhitavān raṃhitavantau raṃhitavantaḥ
Vocativeraṃhitavan raṃhitavantau raṃhitavantaḥ
Accusativeraṃhitavantam raṃhitavantau raṃhitavataḥ
Instrumentalraṃhitavatā raṃhitavadbhyām raṃhitavadbhiḥ
Dativeraṃhitavate raṃhitavadbhyām raṃhitavadbhyaḥ
Ablativeraṃhitavataḥ raṃhitavadbhyām raṃhitavadbhyaḥ
Genitiveraṃhitavataḥ raṃhitavatoḥ raṃhitavatām
Locativeraṃhitavati raṃhitavatoḥ raṃhitavatsu

Compound raṃhitavat -

Adverb -raṃhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria