Declension table of ?raṃhita

Deva

MasculineSingularDualPlural
Nominativeraṃhitaḥ raṃhitau raṃhitāḥ
Vocativeraṃhita raṃhitau raṃhitāḥ
Accusativeraṃhitam raṃhitau raṃhitān
Instrumentalraṃhitena raṃhitābhyām raṃhitaiḥ raṃhitebhiḥ
Dativeraṃhitāya raṃhitābhyām raṃhitebhyaḥ
Ablativeraṃhitāt raṃhitābhyām raṃhitebhyaḥ
Genitiveraṃhitasya raṃhitayoḥ raṃhitānām
Locativeraṃhite raṃhitayoḥ raṃhiteṣu

Compound raṃhita -

Adverb -raṃhitam -raṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria