Declension table of ?raṃhiṣyat

Deva

NeuterSingularDualPlural
Nominativeraṃhiṣyat raṃhiṣyantī raṃhiṣyatī raṃhiṣyanti
Vocativeraṃhiṣyat raṃhiṣyantī raṃhiṣyatī raṃhiṣyanti
Accusativeraṃhiṣyat raṃhiṣyantī raṃhiṣyatī raṃhiṣyanti
Instrumentalraṃhiṣyatā raṃhiṣyadbhyām raṃhiṣyadbhiḥ
Dativeraṃhiṣyate raṃhiṣyadbhyām raṃhiṣyadbhyaḥ
Ablativeraṃhiṣyataḥ raṃhiṣyadbhyām raṃhiṣyadbhyaḥ
Genitiveraṃhiṣyataḥ raṃhiṣyatoḥ raṃhiṣyatām
Locativeraṃhiṣyati raṃhiṣyatoḥ raṃhiṣyatsu

Adverb -raṃhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria