Declension table of ?raṃhiṣyat

Deva

MasculineSingularDualPlural
Nominativeraṃhiṣyan raṃhiṣyantau raṃhiṣyantaḥ
Vocativeraṃhiṣyan raṃhiṣyantau raṃhiṣyantaḥ
Accusativeraṃhiṣyantam raṃhiṣyantau raṃhiṣyataḥ
Instrumentalraṃhiṣyatā raṃhiṣyadbhyām raṃhiṣyadbhiḥ
Dativeraṃhiṣyate raṃhiṣyadbhyām raṃhiṣyadbhyaḥ
Ablativeraṃhiṣyataḥ raṃhiṣyadbhyām raṃhiṣyadbhyaḥ
Genitiveraṃhiṣyataḥ raṃhiṣyatoḥ raṃhiṣyatām
Locativeraṃhiṣyati raṃhiṣyatoḥ raṃhiṣyatsu

Compound raṃhiṣyat -

Adverb -raṃhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria