Declension table of ?raṃhayitavyā

Deva

FeminineSingularDualPlural
Nominativeraṃhayitavyā raṃhayitavye raṃhayitavyāḥ
Vocativeraṃhayitavye raṃhayitavye raṃhayitavyāḥ
Accusativeraṃhayitavyām raṃhayitavye raṃhayitavyāḥ
Instrumentalraṃhayitavyayā raṃhayitavyābhyām raṃhayitavyābhiḥ
Dativeraṃhayitavyāyai raṃhayitavyābhyām raṃhayitavyābhyaḥ
Ablativeraṃhayitavyāyāḥ raṃhayitavyābhyām raṃhayitavyābhyaḥ
Genitiveraṃhayitavyāyāḥ raṃhayitavyayoḥ raṃhayitavyānām
Locativeraṃhayitavyāyām raṃhayitavyayoḥ raṃhayitavyāsu

Adverb -raṃhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria