Declension table of ?raṃhayitavya

Deva

NeuterSingularDualPlural
Nominativeraṃhayitavyam raṃhayitavye raṃhayitavyāni
Vocativeraṃhayitavya raṃhayitavye raṃhayitavyāni
Accusativeraṃhayitavyam raṃhayitavye raṃhayitavyāni
Instrumentalraṃhayitavyena raṃhayitavyābhyām raṃhayitavyaiḥ
Dativeraṃhayitavyāya raṃhayitavyābhyām raṃhayitavyebhyaḥ
Ablativeraṃhayitavyāt raṃhayitavyābhyām raṃhayitavyebhyaḥ
Genitiveraṃhayitavyasya raṃhayitavyayoḥ raṃhayitavyānām
Locativeraṃhayitavye raṃhayitavyayoḥ raṃhayitavyeṣu

Compound raṃhayitavya -

Adverb -raṃhayitavyam -raṃhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria