Declension table of ?raṃhayitavya

Deva

MasculineSingularDualPlural
Nominativeraṃhayitavyaḥ raṃhayitavyau raṃhayitavyāḥ
Vocativeraṃhayitavya raṃhayitavyau raṃhayitavyāḥ
Accusativeraṃhayitavyam raṃhayitavyau raṃhayitavyān
Instrumentalraṃhayitavyena raṃhayitavyābhyām raṃhayitavyaiḥ raṃhayitavyebhiḥ
Dativeraṃhayitavyāya raṃhayitavyābhyām raṃhayitavyebhyaḥ
Ablativeraṃhayitavyāt raṃhayitavyābhyām raṃhayitavyebhyaḥ
Genitiveraṃhayitavyasya raṃhayitavyayoḥ raṃhayitavyānām
Locativeraṃhayitavye raṃhayitavyayoḥ raṃhayitavyeṣu

Compound raṃhayitavya -

Adverb -raṃhayitavyam -raṃhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria