Declension table of ?raṃhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṃhayiṣyamāṇā raṃhayiṣyamāṇe raṃhayiṣyamāṇāḥ
Vocativeraṃhayiṣyamāṇe raṃhayiṣyamāṇe raṃhayiṣyamāṇāḥ
Accusativeraṃhayiṣyamāṇām raṃhayiṣyamāṇe raṃhayiṣyamāṇāḥ
Instrumentalraṃhayiṣyamāṇayā raṃhayiṣyamāṇābhyām raṃhayiṣyamāṇābhiḥ
Dativeraṃhayiṣyamāṇāyai raṃhayiṣyamāṇābhyām raṃhayiṣyamāṇābhyaḥ
Ablativeraṃhayiṣyamāṇāyāḥ raṃhayiṣyamāṇābhyām raṃhayiṣyamāṇābhyaḥ
Genitiveraṃhayiṣyamāṇāyāḥ raṃhayiṣyamāṇayoḥ raṃhayiṣyamāṇānām
Locativeraṃhayiṣyamāṇāyām raṃhayiṣyamāṇayoḥ raṃhayiṣyamāṇāsu

Adverb -raṃhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria