सुबन्तावली ?रंहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारंहयिष्यमाणः रंहयिष्यमाणौ रंहयिष्यमाणाः
सम्बोधनम्रंहयिष्यमाण रंहयिष्यमाणौ रंहयिष्यमाणाः
द्वितीयारंहयिष्यमाणम् रंहयिष्यमाणौ रंहयिष्यमाणान्
तृतीयारंहयिष्यमाणेन रंहयिष्यमाणाभ्याम् रंहयिष्यमाणैः रंहयिष्यमाणेभिः
चतुर्थीरंहयिष्यमाणाय रंहयिष्यमाणाभ्याम् रंहयिष्यमाणेभ्यः
पञ्चमीरंहयिष्यमाणात् रंहयिष्यमाणाभ्याम् रंहयिष्यमाणेभ्यः
षष्ठीरंहयिष्यमाणस्य रंहयिष्यमाणयोः रंहयिष्यमाणानाम्
सप्तमीरंहयिष्यमाणे रंहयिष्यमाणयोः रंहयिष्यमाणेषु

समास रंहयिष्यमाण

अव्यय ॰रंहयिष्यमाणम् ॰रंहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria