Declension table of ?raṃhayantī

Deva

FeminineSingularDualPlural
Nominativeraṃhayantī raṃhayantyau raṃhayantyaḥ
Vocativeraṃhayanti raṃhayantyau raṃhayantyaḥ
Accusativeraṃhayantīm raṃhayantyau raṃhayantīḥ
Instrumentalraṃhayantyā raṃhayantībhyām raṃhayantībhiḥ
Dativeraṃhayantyai raṃhayantībhyām raṃhayantībhyaḥ
Ablativeraṃhayantyāḥ raṃhayantībhyām raṃhayantībhyaḥ
Genitiveraṃhayantyāḥ raṃhayantyoḥ raṃhayantīnām
Locativeraṃhayantyām raṃhayantyoḥ raṃhayantīṣu

Compound raṃhayanti - raṃhayantī -

Adverb -raṃhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria