Declension table of ?raṃhayamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṃhayamāṇā raṃhayamāṇe raṃhayamāṇāḥ
Vocativeraṃhayamāṇe raṃhayamāṇe raṃhayamāṇāḥ
Accusativeraṃhayamāṇām raṃhayamāṇe raṃhayamāṇāḥ
Instrumentalraṃhayamāṇayā raṃhayamāṇābhyām raṃhayamāṇābhiḥ
Dativeraṃhayamāṇāyai raṃhayamāṇābhyām raṃhayamāṇābhyaḥ
Ablativeraṃhayamāṇāyāḥ raṃhayamāṇābhyām raṃhayamāṇābhyaḥ
Genitiveraṃhayamāṇāyāḥ raṃhayamāṇayoḥ raṃhayamāṇānām
Locativeraṃhayamāṇāyām raṃhayamāṇayoḥ raṃhayamāṇāsu

Adverb -raṃhayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria