Declension table of ?raṃhayamāṇa

Deva

MasculineSingularDualPlural
Nominativeraṃhayamāṇaḥ raṃhayamāṇau raṃhayamāṇāḥ
Vocativeraṃhayamāṇa raṃhayamāṇau raṃhayamāṇāḥ
Accusativeraṃhayamāṇam raṃhayamāṇau raṃhayamāṇān
Instrumentalraṃhayamāṇena raṃhayamāṇābhyām raṃhayamāṇaiḥ raṃhayamāṇebhiḥ
Dativeraṃhayamāṇāya raṃhayamāṇābhyām raṃhayamāṇebhyaḥ
Ablativeraṃhayamāṇāt raṃhayamāṇābhyām raṃhayamāṇebhyaḥ
Genitiveraṃhayamāṇasya raṃhayamāṇayoḥ raṃhayamāṇānām
Locativeraṃhayamāṇe raṃhayamāṇayoḥ raṃhayamāṇeṣu

Compound raṃhayamāṇa -

Adverb -raṃhayamāṇam -raṃhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria