Declension table of ?raṃhat

Deva

NeuterSingularDualPlural
Nominativeraṃhat raṃhantī raṃhatī raṃhanti
Vocativeraṃhat raṃhantī raṃhatī raṃhanti
Accusativeraṃhat raṃhantī raṃhatī raṃhanti
Instrumentalraṃhatā raṃhadbhyām raṃhadbhiḥ
Dativeraṃhate raṃhadbhyām raṃhadbhyaḥ
Ablativeraṃhataḥ raṃhadbhyām raṃhadbhyaḥ
Genitiveraṃhataḥ raṃhatoḥ raṃhatām
Locativeraṃhati raṃhatoḥ raṃhatsu

Adverb -raṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria