Declension table of ?raṃhat

Deva

MasculineSingularDualPlural
Nominativeraṃhan raṃhantau raṃhantaḥ
Vocativeraṃhan raṃhantau raṃhantaḥ
Accusativeraṃhantam raṃhantau raṃhataḥ
Instrumentalraṃhatā raṃhadbhyām raṃhadbhiḥ
Dativeraṃhate raṃhadbhyām raṃhadbhyaḥ
Ablativeraṃhataḥ raṃhadbhyām raṃhadbhyaḥ
Genitiveraṃhataḥ raṃhatoḥ raṃhatām
Locativeraṃhati raṃhatoḥ raṃhatsu

Compound raṃhat -

Adverb -raṃhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria