Declension table of ?raṃhantī

Deva

FeminineSingularDualPlural
Nominativeraṃhantī raṃhantyau raṃhantyaḥ
Vocativeraṃhanti raṃhantyau raṃhantyaḥ
Accusativeraṃhantīm raṃhantyau raṃhantīḥ
Instrumentalraṃhantyā raṃhantībhyām raṃhantībhiḥ
Dativeraṃhantyai raṃhantībhyām raṃhantībhyaḥ
Ablativeraṃhantyāḥ raṃhantībhyām raṃhantībhyaḥ
Genitiveraṃhantyāḥ raṃhantyoḥ raṃhantīnām
Locativeraṃhantyām raṃhantyoḥ raṃhantīṣu

Compound raṃhanti - raṃhantī -

Adverb -raṃhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria