Declension table of ?raṃhaṇīyā

Deva

FeminineSingularDualPlural
Nominativeraṃhaṇīyā raṃhaṇīye raṃhaṇīyāḥ
Vocativeraṃhaṇīye raṃhaṇīye raṃhaṇīyāḥ
Accusativeraṃhaṇīyām raṃhaṇīye raṃhaṇīyāḥ
Instrumentalraṃhaṇīyayā raṃhaṇīyābhyām raṃhaṇīyābhiḥ
Dativeraṃhaṇīyāyai raṃhaṇīyābhyām raṃhaṇīyābhyaḥ
Ablativeraṃhaṇīyāyāḥ raṃhaṇīyābhyām raṃhaṇīyābhyaḥ
Genitiveraṃhaṇīyāyāḥ raṃhaṇīyayoḥ raṃhaṇīyānām
Locativeraṃhaṇīyāyām raṃhaṇīyayoḥ raṃhaṇīyāsu

Adverb -raṃhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria