Declension table of ?raṃhaṇīya

Deva

NeuterSingularDualPlural
Nominativeraṃhaṇīyam raṃhaṇīye raṃhaṇīyāni
Vocativeraṃhaṇīya raṃhaṇīye raṃhaṇīyāni
Accusativeraṃhaṇīyam raṃhaṇīye raṃhaṇīyāni
Instrumentalraṃhaṇīyena raṃhaṇīyābhyām raṃhaṇīyaiḥ
Dativeraṃhaṇīyāya raṃhaṇīyābhyām raṃhaṇīyebhyaḥ
Ablativeraṃhaṇīyāt raṃhaṇīyābhyām raṃhaṇīyebhyaḥ
Genitiveraṃhaṇīyasya raṃhaṇīyayoḥ raṃhaṇīyānām
Locativeraṃhaṇīye raṃhaṇīyayoḥ raṃhaṇīyeṣu

Compound raṃhaṇīya -

Adverb -raṃhaṇīyam -raṃhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria