Declension table of ?raṃhaṇīya

Deva

MasculineSingularDualPlural
Nominativeraṃhaṇīyaḥ raṃhaṇīyau raṃhaṇīyāḥ
Vocativeraṃhaṇīya raṃhaṇīyau raṃhaṇīyāḥ
Accusativeraṃhaṇīyam raṃhaṇīyau raṃhaṇīyān
Instrumentalraṃhaṇīyena raṃhaṇīyābhyām raṃhaṇīyaiḥ raṃhaṇīyebhiḥ
Dativeraṃhaṇīyāya raṃhaṇīyābhyām raṃhaṇīyebhyaḥ
Ablativeraṃhaṇīyāt raṃhaṇīyābhyām raṃhaṇīyebhyaḥ
Genitiveraṃhaṇīyasya raṃhaṇīyayoḥ raṃhaṇīyānām
Locativeraṃhaṇīye raṃhaṇīyayoḥ raṃhaṇīyeṣu

Compound raṃhaṇīya -

Adverb -raṃhaṇīyam -raṃhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria