Declension table of ?rañjyamānā

Deva

FeminineSingularDualPlural
Nominativerañjyamānā rañjyamāne rañjyamānāḥ
Vocativerañjyamāne rañjyamāne rañjyamānāḥ
Accusativerañjyamānām rañjyamāne rañjyamānāḥ
Instrumentalrañjyamānayā rañjyamānābhyām rañjyamānābhiḥ
Dativerañjyamānāyai rañjyamānābhyām rañjyamānābhyaḥ
Ablativerañjyamānāyāḥ rañjyamānābhyām rañjyamānābhyaḥ
Genitiverañjyamānāyāḥ rañjyamānayoḥ rañjyamānānām
Locativerañjyamānāyām rañjyamānayoḥ rañjyamānāsu

Adverb -rañjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria