Declension table of ?rañjyamāna

Deva

NeuterSingularDualPlural
Nominativerañjyamānam rañjyamāne rañjyamānāni
Vocativerañjyamāna rañjyamāne rañjyamānāni
Accusativerañjyamānam rañjyamāne rañjyamānāni
Instrumentalrañjyamānena rañjyamānābhyām rañjyamānaiḥ
Dativerañjyamānāya rañjyamānābhyām rañjyamānebhyaḥ
Ablativerañjyamānāt rañjyamānābhyām rañjyamānebhyaḥ
Genitiverañjyamānasya rañjyamānayoḥ rañjyamānānām
Locativerañjyamāne rañjyamānayoḥ rañjyamāneṣu

Compound rañjyamāna -

Adverb -rañjyamānam -rañjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria