Declension table of ?rañjyamāna

Deva

MasculineSingularDualPlural
Nominativerañjyamānaḥ rañjyamānau rañjyamānāḥ
Vocativerañjyamāna rañjyamānau rañjyamānāḥ
Accusativerañjyamānam rañjyamānau rañjyamānān
Instrumentalrañjyamānena rañjyamānābhyām rañjyamānaiḥ rañjyamānebhiḥ
Dativerañjyamānāya rañjyamānābhyām rañjyamānebhyaḥ
Ablativerañjyamānāt rañjyamānābhyām rañjyamānebhyaḥ
Genitiverañjyamānasya rañjyamānayoḥ rañjyamānānām
Locativerañjyamāne rañjyamānayoḥ rañjyamāneṣu

Compound rañjyamāna -

Adverb -rañjyamānam -rañjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria