Declension table of ?rañjyā

Deva

FeminineSingularDualPlural
Nominativerañjyā rañjye rañjyāḥ
Vocativerañjye rañjye rañjyāḥ
Accusativerañjyām rañjye rañjyāḥ
Instrumentalrañjyayā rañjyābhyām rañjyābhiḥ
Dativerañjyāyai rañjyābhyām rañjyābhyaḥ
Ablativerañjyāyāḥ rañjyābhyām rañjyābhyaḥ
Genitiverañjyāyāḥ rañjyayoḥ rañjyānām
Locativerañjyāyām rañjyayoḥ rañjyāsu

Adverb -rañjyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria