Declension table of ?rañjya

Deva

NeuterSingularDualPlural
Nominativerañjyam rañjye rañjyāni
Vocativerañjya rañjye rañjyāni
Accusativerañjyam rañjye rañjyāni
Instrumentalrañjyena rañjyābhyām rañjyaiḥ
Dativerañjyāya rañjyābhyām rañjyebhyaḥ
Ablativerañjyāt rañjyābhyām rañjyebhyaḥ
Genitiverañjyasya rañjyayoḥ rañjyānām
Locativerañjye rañjyayoḥ rañjyeṣu

Compound rañjya -

Adverb -rañjyam -rañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria