Declension table of ?rañjya

Deva

MasculineSingularDualPlural
Nominativerañjyaḥ rañjyau rañjyāḥ
Vocativerañjya rañjyau rañjyāḥ
Accusativerañjyam rañjyau rañjyān
Instrumentalrañjyena rañjyābhyām rañjyaiḥ rañjyebhiḥ
Dativerañjyāya rañjyābhyām rañjyebhyaḥ
Ablativerañjyāt rañjyābhyām rañjyebhyaḥ
Genitiverañjyasya rañjyayoḥ rañjyānām
Locativerañjye rañjyayoḥ rañjyeṣu

Compound rañjya -

Adverb -rañjyam -rañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria