Declension table of ?rañjitavatī

Deva

FeminineSingularDualPlural
Nominativerañjitavatī rañjitavatyau rañjitavatyaḥ
Vocativerañjitavati rañjitavatyau rañjitavatyaḥ
Accusativerañjitavatīm rañjitavatyau rañjitavatīḥ
Instrumentalrañjitavatyā rañjitavatībhyām rañjitavatībhiḥ
Dativerañjitavatyai rañjitavatībhyām rañjitavatībhyaḥ
Ablativerañjitavatyāḥ rañjitavatībhyām rañjitavatībhyaḥ
Genitiverañjitavatyāḥ rañjitavatyoḥ rañjitavatīnām
Locativerañjitavatyām rañjitavatyoḥ rañjitavatīṣu

Compound rañjitavati - rañjitavatī -

Adverb -rañjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria