Declension table of ?rañjitavat

Deva

NeuterSingularDualPlural
Nominativerañjitavat rañjitavantī rañjitavatī rañjitavanti
Vocativerañjitavat rañjitavantī rañjitavatī rañjitavanti
Accusativerañjitavat rañjitavantī rañjitavatī rañjitavanti
Instrumentalrañjitavatā rañjitavadbhyām rañjitavadbhiḥ
Dativerañjitavate rañjitavadbhyām rañjitavadbhyaḥ
Ablativerañjitavataḥ rañjitavadbhyām rañjitavadbhyaḥ
Genitiverañjitavataḥ rañjitavatoḥ rañjitavatām
Locativerañjitavati rañjitavatoḥ rañjitavatsu

Adverb -rañjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria