Declension table of ?rañjitavat

Deva

MasculineSingularDualPlural
Nominativerañjitavān rañjitavantau rañjitavantaḥ
Vocativerañjitavan rañjitavantau rañjitavantaḥ
Accusativerañjitavantam rañjitavantau rañjitavataḥ
Instrumentalrañjitavatā rañjitavadbhyām rañjitavadbhiḥ
Dativerañjitavate rañjitavadbhyām rañjitavadbhyaḥ
Ablativerañjitavataḥ rañjitavadbhyām rañjitavadbhyaḥ
Genitiverañjitavataḥ rañjitavatoḥ rañjitavatām
Locativerañjitavati rañjitavatoḥ rañjitavatsu

Compound rañjitavat -

Adverb -rañjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria