Declension table of ?rañjayitavya

Deva

NeuterSingularDualPlural
Nominativerañjayitavyam rañjayitavye rañjayitavyāni
Vocativerañjayitavya rañjayitavye rañjayitavyāni
Accusativerañjayitavyam rañjayitavye rañjayitavyāni
Instrumentalrañjayitavyena rañjayitavyābhyām rañjayitavyaiḥ
Dativerañjayitavyāya rañjayitavyābhyām rañjayitavyebhyaḥ
Ablativerañjayitavyāt rañjayitavyābhyām rañjayitavyebhyaḥ
Genitiverañjayitavyasya rañjayitavyayoḥ rañjayitavyānām
Locativerañjayitavye rañjayitavyayoḥ rañjayitavyeṣu

Compound rañjayitavya -

Adverb -rañjayitavyam -rañjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria