Declension table of ?rañjayiṣyat

Deva

NeuterSingularDualPlural
Nominativerañjayiṣyat rañjayiṣyantī rañjayiṣyatī rañjayiṣyanti
Vocativerañjayiṣyat rañjayiṣyantī rañjayiṣyatī rañjayiṣyanti
Accusativerañjayiṣyat rañjayiṣyantī rañjayiṣyatī rañjayiṣyanti
Instrumentalrañjayiṣyatā rañjayiṣyadbhyām rañjayiṣyadbhiḥ
Dativerañjayiṣyate rañjayiṣyadbhyām rañjayiṣyadbhyaḥ
Ablativerañjayiṣyataḥ rañjayiṣyadbhyām rañjayiṣyadbhyaḥ
Genitiverañjayiṣyataḥ rañjayiṣyatoḥ rañjayiṣyatām
Locativerañjayiṣyati rañjayiṣyatoḥ rañjayiṣyatsu

Adverb -rañjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria