Declension table of ?rañjayiṣyat

Deva

MasculineSingularDualPlural
Nominativerañjayiṣyan rañjayiṣyantau rañjayiṣyantaḥ
Vocativerañjayiṣyan rañjayiṣyantau rañjayiṣyantaḥ
Accusativerañjayiṣyantam rañjayiṣyantau rañjayiṣyataḥ
Instrumentalrañjayiṣyatā rañjayiṣyadbhyām rañjayiṣyadbhiḥ
Dativerañjayiṣyate rañjayiṣyadbhyām rañjayiṣyadbhyaḥ
Ablativerañjayiṣyataḥ rañjayiṣyadbhyām rañjayiṣyadbhyaḥ
Genitiverañjayiṣyataḥ rañjayiṣyatoḥ rañjayiṣyatām
Locativerañjayiṣyati rañjayiṣyatoḥ rañjayiṣyatsu

Compound rañjayiṣyat -

Adverb -rañjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria