Declension table of ?rañjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerañjayiṣyamāṇaḥ rañjayiṣyamāṇau rañjayiṣyamāṇāḥ
Vocativerañjayiṣyamāṇa rañjayiṣyamāṇau rañjayiṣyamāṇāḥ
Accusativerañjayiṣyamāṇam rañjayiṣyamāṇau rañjayiṣyamāṇān
Instrumentalrañjayiṣyamāṇena rañjayiṣyamāṇābhyām rañjayiṣyamāṇaiḥ rañjayiṣyamāṇebhiḥ
Dativerañjayiṣyamāṇāya rañjayiṣyamāṇābhyām rañjayiṣyamāṇebhyaḥ
Ablativerañjayiṣyamāṇāt rañjayiṣyamāṇābhyām rañjayiṣyamāṇebhyaḥ
Genitiverañjayiṣyamāṇasya rañjayiṣyamāṇayoḥ rañjayiṣyamāṇānām
Locativerañjayiṣyamāṇe rañjayiṣyamāṇayoḥ rañjayiṣyamāṇeṣu

Compound rañjayiṣyamāṇa -

Adverb -rañjayiṣyamāṇam -rañjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria