सुबन्तावली ?रञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारञ्जयिष्यमाणः रञ्जयिष्यमाणौ रञ्जयिष्यमाणाः
सम्बोधनम्रञ्जयिष्यमाण रञ्जयिष्यमाणौ रञ्जयिष्यमाणाः
द्वितीयारञ्जयिष्यमाणम् रञ्जयिष्यमाणौ रञ्जयिष्यमाणान्
तृतीयारञ्जयिष्यमाणेन रञ्जयिष्यमाणाभ्याम् रञ्जयिष्यमाणैः रञ्जयिष्यमाणेभिः
चतुर्थीरञ्जयिष्यमाणाय रञ्जयिष्यमाणाभ्याम् रञ्जयिष्यमाणेभ्यः
पञ्चमीरञ्जयिष्यमाणात् रञ्जयिष्यमाणाभ्याम् रञ्जयिष्यमाणेभ्यः
षष्ठीरञ्जयिष्यमाणस्य रञ्जयिष्यमाणयोः रञ्जयिष्यमाणानाम्
सप्तमीरञ्जयिष्यमाणे रञ्जयिष्यमाणयोः रञ्जयिष्यमाणेषु

समास रञ्जयिष्यमाण

अव्यय ॰रञ्जयिष्यमाणम् ॰रञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria