Declension table of ?rañjayat

Deva

NeuterSingularDualPlural
Nominativerañjayat rañjayantī rañjayatī rañjayanti
Vocativerañjayat rañjayantī rañjayatī rañjayanti
Accusativerañjayat rañjayantī rañjayatī rañjayanti
Instrumentalrañjayatā rañjayadbhyām rañjayadbhiḥ
Dativerañjayate rañjayadbhyām rañjayadbhyaḥ
Ablativerañjayataḥ rañjayadbhyām rañjayadbhyaḥ
Genitiverañjayataḥ rañjayatoḥ rañjayatām
Locativerañjayati rañjayatoḥ rañjayatsu

Adverb -rañjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria