Declension table of ?rañjayat

Deva

MasculineSingularDualPlural
Nominativerañjayan rañjayantau rañjayantaḥ
Vocativerañjayan rañjayantau rañjayantaḥ
Accusativerañjayantam rañjayantau rañjayataḥ
Instrumentalrañjayatā rañjayadbhyām rañjayadbhiḥ
Dativerañjayate rañjayadbhyām rañjayadbhyaḥ
Ablativerañjayataḥ rañjayadbhyām rañjayadbhyaḥ
Genitiverañjayataḥ rañjayatoḥ rañjayatām
Locativerañjayati rañjayatoḥ rañjayatsu

Compound rañjayat -

Adverb -rañjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria