Declension table of ?rañjayamānā

Deva

FeminineSingularDualPlural
Nominativerañjayamānā rañjayamāne rañjayamānāḥ
Vocativerañjayamāne rañjayamāne rañjayamānāḥ
Accusativerañjayamānām rañjayamāne rañjayamānāḥ
Instrumentalrañjayamānayā rañjayamānābhyām rañjayamānābhiḥ
Dativerañjayamānāyai rañjayamānābhyām rañjayamānābhyaḥ
Ablativerañjayamānāyāḥ rañjayamānābhyām rañjayamānābhyaḥ
Genitiverañjayamānāyāḥ rañjayamānayoḥ rañjayamānānām
Locativerañjayamānāyām rañjayamānayoḥ rañjayamānāsu

Adverb -rañjayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria