Declension table of ?rañjayamāna

Deva

NeuterSingularDualPlural
Nominativerañjayamānam rañjayamāne rañjayamānāni
Vocativerañjayamāna rañjayamāne rañjayamānāni
Accusativerañjayamānam rañjayamāne rañjayamānāni
Instrumentalrañjayamānena rañjayamānābhyām rañjayamānaiḥ
Dativerañjayamānāya rañjayamānābhyām rañjayamānebhyaḥ
Ablativerañjayamānāt rañjayamānābhyām rañjayamānebhyaḥ
Genitiverañjayamānasya rañjayamānayoḥ rañjayamānānām
Locativerañjayamāne rañjayamānayoḥ rañjayamāneṣu

Compound rañjayamāna -

Adverb -rañjayamānam -rañjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria