Declension table of ?rañjanīya

Deva

NeuterSingularDualPlural
Nominativerañjanīyam rañjanīye rañjanīyāni
Vocativerañjanīya rañjanīye rañjanīyāni
Accusativerañjanīyam rañjanīye rañjanīyāni
Instrumentalrañjanīyena rañjanīyābhyām rañjanīyaiḥ
Dativerañjanīyāya rañjanīyābhyām rañjanīyebhyaḥ
Ablativerañjanīyāt rañjanīyābhyām rañjanīyebhyaḥ
Genitiverañjanīyasya rañjanīyayoḥ rañjanīyānām
Locativerañjanīye rañjanīyayoḥ rañjanīyeṣu

Compound rañjanīya -

Adverb -rañjanīyam -rañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria