सुबन्तावली ?प्योषयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्योषयितव्यः प्योषयितव्यौ प्योषयितव्याः
सम्बोधनम्प्योषयितव्य प्योषयितव्यौ प्योषयितव्याः
द्वितीयाप्योषयितव्यम् प्योषयितव्यौ प्योषयितव्यान्
तृतीयाप्योषयितव्येन प्योषयितव्याभ्याम् प्योषयितव्यैः प्योषयितव्येभिः
चतुर्थीप्योषयितव्याय प्योषयितव्याभ्याम् प्योषयितव्येभ्यः
पञ्चमीप्योषयितव्यात् प्योषयितव्याभ्याम् प्योषयितव्येभ्यः
षष्ठीप्योषयितव्यस्य प्योषयितव्ययोः प्योषयितव्यानाम्
सप्तमीप्योषयितव्ये प्योषयितव्ययोः प्योषयितव्येषु

समास प्योषयितव्य

अव्यय ॰प्योषयितव्यम् ॰प्योषयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria