Declension table of ?pyāyyamāna

Deva

MasculineSingularDualPlural
Nominativepyāyyamānaḥ pyāyyamānau pyāyyamānāḥ
Vocativepyāyyamāna pyāyyamānau pyāyyamānāḥ
Accusativepyāyyamānam pyāyyamānau pyāyyamānān
Instrumentalpyāyyamānena pyāyyamānābhyām pyāyyamānaiḥ pyāyyamānebhiḥ
Dativepyāyyamānāya pyāyyamānābhyām pyāyyamānebhyaḥ
Ablativepyāyyamānāt pyāyyamānābhyām pyāyyamānebhyaḥ
Genitivepyāyyamānasya pyāyyamānayoḥ pyāyyamānānām
Locativepyāyyamāne pyāyyamānayoḥ pyāyyamāneṣu

Compound pyāyyamāna -

Adverb -pyāyyamānam -pyāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria