Declension table of ?pyāyya

Deva

NeuterSingularDualPlural
Nominativepyāyyam pyāyye pyāyyāni
Vocativepyāyya pyāyye pyāyyāni
Accusativepyāyyam pyāyye pyāyyāni
Instrumentalpyāyyena pyāyyābhyām pyāyyaiḥ
Dativepyāyyāya pyāyyābhyām pyāyyebhyaḥ
Ablativepyāyyāt pyāyyābhyām pyāyyebhyaḥ
Genitivepyāyyasya pyāyyayoḥ pyāyyānām
Locativepyāyye pyāyyayoḥ pyāyyeṣu

Compound pyāyya -

Adverb -pyāyyam -pyāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria