Declension table of ?pyāytavat

Deva

NeuterSingularDualPlural
Nominativepyāytavat pyāytavantī pyāytavatī pyāytavanti
Vocativepyāytavat pyāytavantī pyāytavatī pyāytavanti
Accusativepyāytavat pyāytavantī pyāytavatī pyāytavanti
Instrumentalpyāytavatā pyāytavadbhyām pyāytavadbhiḥ
Dativepyāytavate pyāytavadbhyām pyāytavadbhyaḥ
Ablativepyāytavataḥ pyāytavadbhyām pyāytavadbhyaḥ
Genitivepyāytavataḥ pyāytavatoḥ pyāytavatām
Locativepyāytavati pyāytavatoḥ pyāytavatsu

Adverb -pyāytavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria