Declension table of ?pyāytavat

Deva

MasculineSingularDualPlural
Nominativepyāytavān pyāytavantau pyāytavantaḥ
Vocativepyāytavan pyāytavantau pyāytavantaḥ
Accusativepyāytavantam pyāytavantau pyāytavataḥ
Instrumentalpyāytavatā pyāytavadbhyām pyāytavadbhiḥ
Dativepyāytavate pyāytavadbhyām pyāytavadbhyaḥ
Ablativepyāytavataḥ pyāytavadbhyām pyāytavadbhyaḥ
Genitivepyāytavataḥ pyāytavatoḥ pyāytavatām
Locativepyāytavati pyāytavatoḥ pyāytavatsu

Compound pyāytavat -

Adverb -pyāytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria