Declension table of ?pyāyta

Deva

NeuterSingularDualPlural
Nominativepyāytam pyāyte pyāytāni
Vocativepyāyta pyāyte pyāytāni
Accusativepyāytam pyāyte pyāytāni
Instrumentalpyāytena pyāytābhyām pyāytaiḥ
Dativepyāytāya pyāytābhyām pyāytebhyaḥ
Ablativepyāytāt pyāytābhyām pyāytebhyaḥ
Genitivepyāytasya pyāytayoḥ pyāytānām
Locativepyāyte pyāytayoḥ pyāyteṣu

Compound pyāyta -

Adverb -pyāytam -pyāytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria