Declension table of ?pyāyta

Deva

MasculineSingularDualPlural
Nominativepyāytaḥ pyāytau pyāytāḥ
Vocativepyāyta pyāytau pyāytāḥ
Accusativepyāytam pyāytau pyāytān
Instrumentalpyāytena pyāytābhyām pyāytaiḥ pyāytebhiḥ
Dativepyāytāya pyāytābhyām pyāytebhyaḥ
Ablativepyāytāt pyāytābhyām pyāytebhyaḥ
Genitivepyāytasya pyāytayoḥ pyāytānām
Locativepyāyte pyāytayoḥ pyāyteṣu

Compound pyāyta -

Adverb -pyāytam -pyāytāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria