Declension table of ?pyāyitavya

Deva

NeuterSingularDualPlural
Nominativepyāyitavyam pyāyitavye pyāyitavyāni
Vocativepyāyitavya pyāyitavye pyāyitavyāni
Accusativepyāyitavyam pyāyitavye pyāyitavyāni
Instrumentalpyāyitavyena pyāyitavyābhyām pyāyitavyaiḥ
Dativepyāyitavyāya pyāyitavyābhyām pyāyitavyebhyaḥ
Ablativepyāyitavyāt pyāyitavyābhyām pyāyitavyebhyaḥ
Genitivepyāyitavyasya pyāyitavyayoḥ pyāyitavyānām
Locativepyāyitavye pyāyitavyayoḥ pyāyitavyeṣu

Compound pyāyitavya -

Adverb -pyāyitavyam -pyāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria