Declension table of ?pyāyitavya

Deva

MasculineSingularDualPlural
Nominativepyāyitavyaḥ pyāyitavyau pyāyitavyāḥ
Vocativepyāyitavya pyāyitavyau pyāyitavyāḥ
Accusativepyāyitavyam pyāyitavyau pyāyitavyān
Instrumentalpyāyitavyena pyāyitavyābhyām pyāyitavyaiḥ pyāyitavyebhiḥ
Dativepyāyitavyāya pyāyitavyābhyām pyāyitavyebhyaḥ
Ablativepyāyitavyāt pyāyitavyābhyām pyāyitavyebhyaḥ
Genitivepyāyitavyasya pyāyitavyayoḥ pyāyitavyānām
Locativepyāyitavye pyāyitavyayoḥ pyāyitavyeṣu

Compound pyāyitavya -

Adverb -pyāyitavyam -pyāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria