Declension table of ?pyāyitavatī

Deva

FeminineSingularDualPlural
Nominativepyāyitavatī pyāyitavatyau pyāyitavatyaḥ
Vocativepyāyitavati pyāyitavatyau pyāyitavatyaḥ
Accusativepyāyitavatīm pyāyitavatyau pyāyitavatīḥ
Instrumentalpyāyitavatyā pyāyitavatībhyām pyāyitavatībhiḥ
Dativepyāyitavatyai pyāyitavatībhyām pyāyitavatībhyaḥ
Ablativepyāyitavatyāḥ pyāyitavatībhyām pyāyitavatībhyaḥ
Genitivepyāyitavatyāḥ pyāyitavatyoḥ pyāyitavatīnām
Locativepyāyitavatyām pyāyitavatyoḥ pyāyitavatīṣu

Compound pyāyitavati - pyāyitavatī -

Adverb -pyāyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria