Declension table of ?pyāyitavat

Deva

NeuterSingularDualPlural
Nominativepyāyitavat pyāyitavantī pyāyitavatī pyāyitavanti
Vocativepyāyitavat pyāyitavantī pyāyitavatī pyāyitavanti
Accusativepyāyitavat pyāyitavantī pyāyitavatī pyāyitavanti
Instrumentalpyāyitavatā pyāyitavadbhyām pyāyitavadbhiḥ
Dativepyāyitavate pyāyitavadbhyām pyāyitavadbhyaḥ
Ablativepyāyitavataḥ pyāyitavadbhyām pyāyitavadbhyaḥ
Genitivepyāyitavataḥ pyāyitavatoḥ pyāyitavatām
Locativepyāyitavati pyāyitavatoḥ pyāyitavatsu

Adverb -pyāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria